Declension table of ?brahmapūta

Deva

NeuterSingularDualPlural
Nominativebrahmapūtam brahmapūte brahmapūtāni
Vocativebrahmapūta brahmapūte brahmapūtāni
Accusativebrahmapūtam brahmapūte brahmapūtāni
Instrumentalbrahmapūtena brahmapūtābhyām brahmapūtaiḥ
Dativebrahmapūtāya brahmapūtābhyām brahmapūtebhyaḥ
Ablativebrahmapūtāt brahmapūtābhyām brahmapūtebhyaḥ
Genitivebrahmapūtasya brahmapūtayoḥ brahmapūtānām
Locativebrahmapūte brahmapūtayoḥ brahmapūteṣu

Compound brahmapūta -

Adverb -brahmapūtam -brahmapūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria