Declension table of ?brahmapurohitā

Deva

FeminineSingularDualPlural
Nominativebrahmapurohitā brahmapurohite brahmapurohitāḥ
Vocativebrahmapurohite brahmapurohite brahmapurohitāḥ
Accusativebrahmapurohitām brahmapurohite brahmapurohitāḥ
Instrumentalbrahmapurohitayā brahmapurohitābhyām brahmapurohitābhiḥ
Dativebrahmapurohitāyai brahmapurohitābhyām brahmapurohitābhyaḥ
Ablativebrahmapurohitāyāḥ brahmapurohitābhyām brahmapurohitābhyaḥ
Genitivebrahmapurohitāyāḥ brahmapurohitayoḥ brahmapurohitānām
Locativebrahmapurohitāyām brahmapurohitayoḥ brahmapurohitāsu

Adverb -brahmapurohitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria