Declension table of ?brahmapurohita

Deva

NeuterSingularDualPlural
Nominativebrahmapurohitam brahmapurohite brahmapurohitāni
Vocativebrahmapurohita brahmapurohite brahmapurohitāni
Accusativebrahmapurohitam brahmapurohite brahmapurohitāni
Instrumentalbrahmapurohitena brahmapurohitābhyām brahmapurohitaiḥ
Dativebrahmapurohitāya brahmapurohitābhyām brahmapurohitebhyaḥ
Ablativebrahmapurohitāt brahmapurohitābhyām brahmapurohitebhyaḥ
Genitivebrahmapurohitasya brahmapurohitayoḥ brahmapurohitānām
Locativebrahmapurohite brahmapurohitayoḥ brahmapurohiteṣu

Compound brahmapurohita -

Adverb -brahmapurohitam -brahmapurohitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria