Declension table of ?brahmapurohita

Deva

MasculineSingularDualPlural
Nominativebrahmapurohitaḥ brahmapurohitau brahmapurohitāḥ
Vocativebrahmapurohita brahmapurohitau brahmapurohitāḥ
Accusativebrahmapurohitam brahmapurohitau brahmapurohitān
Instrumentalbrahmapurohitena brahmapurohitābhyām brahmapurohitaiḥ brahmapurohitebhiḥ
Dativebrahmapurohitāya brahmapurohitābhyām brahmapurohitebhyaḥ
Ablativebrahmapurohitāt brahmapurohitābhyām brahmapurohitebhyaḥ
Genitivebrahmapurohitasya brahmapurohitayoḥ brahmapurohitānām
Locativebrahmapurohite brahmapurohitayoḥ brahmapurohiteṣu

Compound brahmapurohita -

Adverb -brahmapurohitam -brahmapurohitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria