Declension table of ?brahmapurākhya

Deva

MasculineSingularDualPlural
Nominativebrahmapurākhyaḥ brahmapurākhyau brahmapurākhyāḥ
Vocativebrahmapurākhya brahmapurākhyau brahmapurākhyāḥ
Accusativebrahmapurākhyam brahmapurākhyau brahmapurākhyān
Instrumentalbrahmapurākhyeṇa brahmapurākhyābhyām brahmapurākhyaiḥ brahmapurākhyebhiḥ
Dativebrahmapurākhyāya brahmapurākhyābhyām brahmapurākhyebhyaḥ
Ablativebrahmapurākhyāt brahmapurākhyābhyām brahmapurākhyebhyaḥ
Genitivebrahmapurākhyasya brahmapurākhyayoḥ brahmapurākhyāṇām
Locativebrahmapurākhye brahmapurākhyayoḥ brahmapurākhyeṣu

Compound brahmapurākhya -

Adverb -brahmapurākhyam -brahmapurākhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria