Declension table of ?brahmapurābhidheya

Deva

NeuterSingularDualPlural
Nominativebrahmapurābhidheyam brahmapurābhidheye brahmapurābhidheyāni
Vocativebrahmapurābhidheya brahmapurābhidheye brahmapurābhidheyāni
Accusativebrahmapurābhidheyam brahmapurābhidheye brahmapurābhidheyāni
Instrumentalbrahmapurābhidheyena brahmapurābhidheyābhyām brahmapurābhidheyaiḥ
Dativebrahmapurābhidheyāya brahmapurābhidheyābhyām brahmapurābhidheyebhyaḥ
Ablativebrahmapurābhidheyāt brahmapurābhidheyābhyām brahmapurābhidheyebhyaḥ
Genitivebrahmapurābhidheyasya brahmapurābhidheyayoḥ brahmapurābhidheyānām
Locativebrahmapurābhidheye brahmapurābhidheyayoḥ brahmapurābhidheyeṣu

Compound brahmapurābhidheya -

Adverb -brahmapurābhidheyam -brahmapurābhidheyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria