Declension table of ?brahmapurābhidheya

Deva

MasculineSingularDualPlural
Nominativebrahmapurābhidheyaḥ brahmapurābhidheyau brahmapurābhidheyāḥ
Vocativebrahmapurābhidheya brahmapurābhidheyau brahmapurābhidheyāḥ
Accusativebrahmapurābhidheyam brahmapurābhidheyau brahmapurābhidheyān
Instrumentalbrahmapurābhidheyena brahmapurābhidheyābhyām brahmapurābhidheyaiḥ brahmapurābhidheyebhiḥ
Dativebrahmapurābhidheyāya brahmapurābhidheyābhyām brahmapurābhidheyebhyaḥ
Ablativebrahmapurābhidheyāt brahmapurābhidheyābhyām brahmapurābhidheyebhyaḥ
Genitivebrahmapurābhidheyasya brahmapurābhidheyayoḥ brahmapurābhidheyānām
Locativebrahmapurābhidheye brahmapurābhidheyayoḥ brahmapurābhidheyeṣu

Compound brahmapurābhidheya -

Adverb -brahmapurābhidheyam -brahmapurābhidheyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria