Declension table of brahmapurāṇa

Deva

NeuterSingularDualPlural
Nominativebrahmapurāṇam brahmapurāṇe brahmapurāṇāni
Vocativebrahmapurāṇa brahmapurāṇe brahmapurāṇāni
Accusativebrahmapurāṇam brahmapurāṇe brahmapurāṇāni
Instrumentalbrahmapurāṇena brahmapurāṇābhyām brahmapurāṇaiḥ
Dativebrahmapurāṇāya brahmapurāṇābhyām brahmapurāṇebhyaḥ
Ablativebrahmapurāṇāt brahmapurāṇābhyām brahmapurāṇebhyaḥ
Genitivebrahmapurāṇasya brahmapurāṇayoḥ brahmapurāṇānām
Locativebrahmapurāṇe brahmapurāṇayoḥ brahmapurāṇeṣu

Compound brahmapurāṇa -

Adverb -brahmapurāṇam -brahmapurāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria