Declension table of ?brahmaprasūtā

Deva

FeminineSingularDualPlural
Nominativebrahmaprasūtā brahmaprasūte brahmaprasūtāḥ
Vocativebrahmaprasūte brahmaprasūte brahmaprasūtāḥ
Accusativebrahmaprasūtām brahmaprasūte brahmaprasūtāḥ
Instrumentalbrahmaprasūtayā brahmaprasūtābhyām brahmaprasūtābhiḥ
Dativebrahmaprasūtāyai brahmaprasūtābhyām brahmaprasūtābhyaḥ
Ablativebrahmaprasūtāyāḥ brahmaprasūtābhyām brahmaprasūtābhyaḥ
Genitivebrahmaprasūtāyāḥ brahmaprasūtayoḥ brahmaprasūtānām
Locativebrahmaprasūtāyām brahmaprasūtayoḥ brahmaprasūtāsu

Adverb -brahmaprasūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria