Declension table of ?brahmaprakṛtikā

Deva

FeminineSingularDualPlural
Nominativebrahmaprakṛtikā brahmaprakṛtike brahmaprakṛtikāḥ
Vocativebrahmaprakṛtike brahmaprakṛtike brahmaprakṛtikāḥ
Accusativebrahmaprakṛtikām brahmaprakṛtike brahmaprakṛtikāḥ
Instrumentalbrahmaprakṛtikayā brahmaprakṛtikābhyām brahmaprakṛtikābhiḥ
Dativebrahmaprakṛtikāyai brahmaprakṛtikābhyām brahmaprakṛtikābhyaḥ
Ablativebrahmaprakṛtikāyāḥ brahmaprakṛtikābhyām brahmaprakṛtikābhyaḥ
Genitivebrahmaprakṛtikāyāḥ brahmaprakṛtikayoḥ brahmaprakṛtikānām
Locativebrahmaprakṛtikāyām brahmaprakṛtikayoḥ brahmaprakṛtikāsu

Adverb -brahmaprakṛtikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria