Declension table of ?brahmaprakṛtika

Deva

MasculineSingularDualPlural
Nominativebrahmaprakṛtikaḥ brahmaprakṛtikau brahmaprakṛtikāḥ
Vocativebrahmaprakṛtika brahmaprakṛtikau brahmaprakṛtikāḥ
Accusativebrahmaprakṛtikam brahmaprakṛtikau brahmaprakṛtikān
Instrumentalbrahmaprakṛtikena brahmaprakṛtikābhyām brahmaprakṛtikaiḥ brahmaprakṛtikebhiḥ
Dativebrahmaprakṛtikāya brahmaprakṛtikābhyām brahmaprakṛtikebhyaḥ
Ablativebrahmaprakṛtikāt brahmaprakṛtikābhyām brahmaprakṛtikebhyaḥ
Genitivebrahmaprakṛtikasya brahmaprakṛtikayoḥ brahmaprakṛtikānām
Locativebrahmaprakṛtike brahmaprakṛtikayoḥ brahmaprakṛtikeṣu

Compound brahmaprakṛtika -

Adverb -brahmaprakṛtikam -brahmaprakṛtikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria