Declension table of ?brahmaprajāpati

Deva

MasculineSingularDualPlural
Nominativebrahmaprajāpatiḥ brahmaprajāpatī brahmaprajāpatayaḥ
Vocativebrahmaprajāpate brahmaprajāpatī brahmaprajāpatayaḥ
Accusativebrahmaprajāpatim brahmaprajāpatī brahmaprajāpatīn
Instrumentalbrahmaprajāpatinā brahmaprajāpatibhyām brahmaprajāpatibhiḥ
Dativebrahmaprajāpataye brahmaprajāpatibhyām brahmaprajāpatibhyaḥ
Ablativebrahmaprajāpateḥ brahmaprajāpatibhyām brahmaprajāpatibhyaḥ
Genitivebrahmaprajāpateḥ brahmaprajāpatyoḥ brahmaprajāpatīnām
Locativebrahmaprajāpatau brahmaprajāpatyoḥ brahmaprajāpatiṣu

Compound brahmaprajāpati -

Adverb -brahmaprajāpati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria