Declension table of ?brahmaprabha

Deva

MasculineSingularDualPlural
Nominativebrahmaprabhaḥ brahmaprabhau brahmaprabhāḥ
Vocativebrahmaprabha brahmaprabhau brahmaprabhāḥ
Accusativebrahmaprabham brahmaprabhau brahmaprabhān
Instrumentalbrahmaprabheṇa brahmaprabhābhyām brahmaprabhaiḥ brahmaprabhebhiḥ
Dativebrahmaprabhāya brahmaprabhābhyām brahmaprabhebhyaḥ
Ablativebrahmaprabhāt brahmaprabhābhyām brahmaprabhebhyaḥ
Genitivebrahmaprabhasya brahmaprabhayoḥ brahmaprabhāṇām
Locativebrahmaprabhe brahmaprabhayoḥ brahmaprabheṣu

Compound brahmaprabha -

Adverb -brahmaprabham -brahmaprabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria