Declension table of ?brahmaprāpti

Deva

FeminineSingularDualPlural
Nominativebrahmaprāptiḥ brahmaprāptī brahmaprāptayaḥ
Vocativebrahmaprāpte brahmaprāptī brahmaprāptayaḥ
Accusativebrahmaprāptim brahmaprāptī brahmaprāptīḥ
Instrumentalbrahmaprāptyā brahmaprāptibhyām brahmaprāptibhiḥ
Dativebrahmaprāptyai brahmaprāptaye brahmaprāptibhyām brahmaprāptibhyaḥ
Ablativebrahmaprāptyāḥ brahmaprāpteḥ brahmaprāptibhyām brahmaprāptibhyaḥ
Genitivebrahmaprāptyāḥ brahmaprāpteḥ brahmaprāptyoḥ brahmaprāptīnām
Locativebrahmaprāptyām brahmaprāptau brahmaprāptyoḥ brahmaprāptiṣu

Compound brahmaprāpti -

Adverb -brahmaprāpti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria