Declension table of ?brahmaprāpta

Deva

MasculineSingularDualPlural
Nominativebrahmaprāptaḥ brahmaprāptau brahmaprāptāḥ
Vocativebrahmaprāpta brahmaprāptau brahmaprāptāḥ
Accusativebrahmaprāptam brahmaprāptau brahmaprāptān
Instrumentalbrahmaprāptena brahmaprāptābhyām brahmaprāptaiḥ brahmaprāptebhiḥ
Dativebrahmaprāptāya brahmaprāptābhyām brahmaprāptebhyaḥ
Ablativebrahmaprāptāt brahmaprāptābhyām brahmaprāptebhyaḥ
Genitivebrahmaprāptasya brahmaprāptayoḥ brahmaprāptānām
Locativebrahmaprāpte brahmaprāptayoḥ brahmaprāpteṣu

Compound brahmaprāpta -

Adverb -brahmaprāptam -brahmaprāptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria