Declension table of ?brahmapathakovidā

Deva

FeminineSingularDualPlural
Nominativebrahmapathakovidā brahmapathakovide brahmapathakovidāḥ
Vocativebrahmapathakovide brahmapathakovide brahmapathakovidāḥ
Accusativebrahmapathakovidām brahmapathakovide brahmapathakovidāḥ
Instrumentalbrahmapathakovidayā brahmapathakovidābhyām brahmapathakovidābhiḥ
Dativebrahmapathakovidāyai brahmapathakovidābhyām brahmapathakovidābhyaḥ
Ablativebrahmapathakovidāyāḥ brahmapathakovidābhyām brahmapathakovidābhyaḥ
Genitivebrahmapathakovidāyāḥ brahmapathakovidayoḥ brahmapathakovidānām
Locativebrahmapathakovidāyām brahmapathakovidayoḥ brahmapathakovidāsu

Adverb -brahmapathakovidam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria