Declension table of ?brahmaparvata

Deva

MasculineSingularDualPlural
Nominativebrahmaparvataḥ brahmaparvatau brahmaparvatāḥ
Vocativebrahmaparvata brahmaparvatau brahmaparvatāḥ
Accusativebrahmaparvatam brahmaparvatau brahmaparvatān
Instrumentalbrahmaparvatena brahmaparvatābhyām brahmaparvataiḥ brahmaparvatebhiḥ
Dativebrahmaparvatāya brahmaparvatābhyām brahmaparvatebhyaḥ
Ablativebrahmaparvatāt brahmaparvatābhyām brahmaparvatebhyaḥ
Genitivebrahmaparvatasya brahmaparvatayoḥ brahmaparvatānām
Locativebrahmaparvate brahmaparvatayoḥ brahmaparvateṣu

Compound brahmaparvata -

Adverb -brahmaparvatam -brahmaparvatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria