Declension table of ?brahmapariṣad

Deva

FeminineSingularDualPlural
Nominativebrahmapariṣat brahmapariṣadau brahmapariṣadaḥ
Vocativebrahmapariṣat brahmapariṣadau brahmapariṣadaḥ
Accusativebrahmapariṣadam brahmapariṣadau brahmapariṣadaḥ
Instrumentalbrahmapariṣadā brahmapariṣadbhyām brahmapariṣadbhiḥ
Dativebrahmapariṣade brahmapariṣadbhyām brahmapariṣadbhyaḥ
Ablativebrahmapariṣadaḥ brahmapariṣadbhyām brahmapariṣadbhyaḥ
Genitivebrahmapariṣadaḥ brahmapariṣadoḥ brahmapariṣadām
Locativebrahmapariṣadi brahmapariṣadoḥ brahmapariṣatsu

Compound brahmapariṣat -

Adverb -brahmapariṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria