Declension table of ?brahmaparṇī

Deva

FeminineSingularDualPlural
Nominativebrahmaparṇī brahmaparṇyau brahmaparṇyaḥ
Vocativebrahmaparṇi brahmaparṇyau brahmaparṇyaḥ
Accusativebrahmaparṇīm brahmaparṇyau brahmaparṇīḥ
Instrumentalbrahmaparṇyā brahmaparṇībhyām brahmaparṇībhiḥ
Dativebrahmaparṇyai brahmaparṇībhyām brahmaparṇībhyaḥ
Ablativebrahmaparṇyāḥ brahmaparṇībhyām brahmaparṇībhyaḥ
Genitivebrahmaparṇyāḥ brahmaparṇyoḥ brahmaparṇīnām
Locativebrahmaparṇyām brahmaparṇyoḥ brahmaparṇīṣu

Compound brahmaparṇi - brahmaparṇī -

Adverb -brahmaparṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria