Declension table of ?brahmapārṣadya

Deva

MasculineSingularDualPlural
Nominativebrahmapārṣadyaḥ brahmapārṣadyau brahmapārṣadyāḥ
Vocativebrahmapārṣadya brahmapārṣadyau brahmapārṣadyāḥ
Accusativebrahmapārṣadyam brahmapārṣadyau brahmapārṣadyān
Instrumentalbrahmapārṣadyena brahmapārṣadyābhyām brahmapārṣadyaiḥ brahmapārṣadyebhiḥ
Dativebrahmapārṣadyāya brahmapārṣadyābhyām brahmapārṣadyebhyaḥ
Ablativebrahmapārṣadyāt brahmapārṣadyābhyām brahmapārṣadyebhyaḥ
Genitivebrahmapārṣadyasya brahmapārṣadyayoḥ brahmapārṣadyānām
Locativebrahmapārṣadye brahmapārṣadyayoḥ brahmapārṣadyeṣu

Compound brahmapārṣadya -

Adverb -brahmapārṣadyam -brahmapārṣadyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria