Declension table of ?brahmapādastotra

Deva

NeuterSingularDualPlural
Nominativebrahmapādastotram brahmapādastotre brahmapādastotrāṇi
Vocativebrahmapādastotra brahmapādastotre brahmapādastotrāṇi
Accusativebrahmapādastotram brahmapādastotre brahmapādastotrāṇi
Instrumentalbrahmapādastotreṇa brahmapādastotrābhyām brahmapādastotraiḥ
Dativebrahmapādastotrāya brahmapādastotrābhyām brahmapādastotrebhyaḥ
Ablativebrahmapādastotrāt brahmapādastotrābhyām brahmapādastotrebhyaḥ
Genitivebrahmapādastotrasya brahmapādastotrayoḥ brahmapādastotrāṇām
Locativebrahmapādastotre brahmapādastotrayoḥ brahmapādastotreṣu

Compound brahmapādastotra -

Adverb -brahmapādastotram -brahmapādastotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria