Declension table of ?brahmapṛṣṭha

Deva

MasculineSingularDualPlural
Nominativebrahmapṛṣṭhaḥ brahmapṛṣṭhau brahmapṛṣṭhāḥ
Vocativebrahmapṛṣṭha brahmapṛṣṭhau brahmapṛṣṭhāḥ
Accusativebrahmapṛṣṭham brahmapṛṣṭhau brahmapṛṣṭhān
Instrumentalbrahmapṛṣṭhena brahmapṛṣṭhābhyām brahmapṛṣṭhaiḥ brahmapṛṣṭhebhiḥ
Dativebrahmapṛṣṭhāya brahmapṛṣṭhābhyām brahmapṛṣṭhebhyaḥ
Ablativebrahmapṛṣṭhāt brahmapṛṣṭhābhyām brahmapṛṣṭhebhyaḥ
Genitivebrahmapṛṣṭhasya brahmapṛṣṭhayoḥ brahmapṛṣṭhānām
Locativebrahmapṛṣṭhe brahmapṛṣṭhayoḥ brahmapṛṣṭheṣu

Compound brahmapṛṣṭha -

Adverb -brahmapṛṣṭham -brahmapṛṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria