Declension table of ?brahmanutta

Deva

NeuterSingularDualPlural
Nominativebrahmanuttam brahmanutte brahmanuttāni
Vocativebrahmanutta brahmanutte brahmanuttāni
Accusativebrahmanuttam brahmanutte brahmanuttāni
Instrumentalbrahmanuttena brahmanuttābhyām brahmanuttaiḥ
Dativebrahmanuttāya brahmanuttābhyām brahmanuttebhyaḥ
Ablativebrahmanuttāt brahmanuttābhyām brahmanuttebhyaḥ
Genitivebrahmanuttasya brahmanuttayoḥ brahmanuttānām
Locativebrahmanutte brahmanuttayoḥ brahmanutteṣu

Compound brahmanutta -

Adverb -brahmanuttam -brahmanuttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria