Declension table of brahmanirvāṇa

Deva

NeuterSingularDualPlural
Nominativebrahmanirvāṇam brahmanirvāṇe brahmanirvāṇāni
Vocativebrahmanirvāṇa brahmanirvāṇe brahmanirvāṇāni
Accusativebrahmanirvāṇam brahmanirvāṇe brahmanirvāṇāni
Instrumentalbrahmanirvāṇena brahmanirvāṇābhyām brahmanirvāṇaiḥ
Dativebrahmanirvāṇāya brahmanirvāṇābhyām brahmanirvāṇebhyaḥ
Ablativebrahmanirvāṇāt brahmanirvāṇābhyām brahmanirvāṇebhyaḥ
Genitivebrahmanirvāṇasya brahmanirvāṇayoḥ brahmanirvāṇānām
Locativebrahmanirvāṇe brahmanirvāṇayoḥ brahmanirvāṇeṣu

Compound brahmanirvāṇa -

Adverb -brahmanirvāṇam -brahmanirvāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria