Declension table of ?brahmanirukta

Deva

NeuterSingularDualPlural
Nominativebrahmaniruktam brahmanirukte brahmaniruktāni
Vocativebrahmanirukta brahmanirukte brahmaniruktāni
Accusativebrahmaniruktam brahmanirukte brahmaniruktāni
Instrumentalbrahmaniruktena brahmaniruktābhyām brahmaniruktaiḥ
Dativebrahmaniruktāya brahmaniruktābhyām brahmaniruktebhyaḥ
Ablativebrahmaniruktāt brahmaniruktābhyām brahmaniruktebhyaḥ
Genitivebrahmaniruktasya brahmaniruktayoḥ brahmaniruktānām
Locativebrahmanirukte brahmaniruktayoḥ brahmanirukteṣu

Compound brahmanirukta -

Adverb -brahmaniruktam -brahmaniruktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria