Declension table of ?brahmanirṇaya

Deva

MasculineSingularDualPlural
Nominativebrahmanirṇayaḥ brahmanirṇayau brahmanirṇayāḥ
Vocativebrahmanirṇaya brahmanirṇayau brahmanirṇayāḥ
Accusativebrahmanirṇayam brahmanirṇayau brahmanirṇayān
Instrumentalbrahmanirṇayena brahmanirṇayābhyām brahmanirṇayaiḥ brahmanirṇayebhiḥ
Dativebrahmanirṇayāya brahmanirṇayābhyām brahmanirṇayebhyaḥ
Ablativebrahmanirṇayāt brahmanirṇayābhyām brahmanirṇayebhyaḥ
Genitivebrahmanirṇayasya brahmanirṇayayoḥ brahmanirṇayānām
Locativebrahmanirṇaye brahmanirṇayayoḥ brahmanirṇayeṣu

Compound brahmanirṇaya -

Adverb -brahmanirṇayam -brahmanirṇayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria