Declension table of ?brahmanāmāvali

Deva

FeminineSingularDualPlural
Nominativebrahmanāmāvaliḥ brahmanāmāvalī brahmanāmāvalayaḥ
Vocativebrahmanāmāvale brahmanāmāvalī brahmanāmāvalayaḥ
Accusativebrahmanāmāvalim brahmanāmāvalī brahmanāmāvalīḥ
Instrumentalbrahmanāmāvalyā brahmanāmāvalibhyām brahmanāmāvalibhiḥ
Dativebrahmanāmāvalyai brahmanāmāvalaye brahmanāmāvalibhyām brahmanāmāvalibhyaḥ
Ablativebrahmanāmāvalyāḥ brahmanāmāvaleḥ brahmanāmāvalibhyām brahmanāmāvalibhyaḥ
Genitivebrahmanāmāvalyāḥ brahmanāmāvaleḥ brahmanāmāvalyoḥ brahmanāmāvalīnām
Locativebrahmanāmāvalyām brahmanāmāvalau brahmanāmāvalyoḥ brahmanāmāvaliṣu

Compound brahmanāmāvali -

Adverb -brahmanāmāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria