Declension table of ?brahmanāga

Deva

MasculineSingularDualPlural
Nominativebrahmanāgaḥ brahmanāgau brahmanāgāḥ
Vocativebrahmanāga brahmanāgau brahmanāgāḥ
Accusativebrahmanāgam brahmanāgau brahmanāgān
Instrumentalbrahmanāgena brahmanāgābhyām brahmanāgaiḥ brahmanāgebhiḥ
Dativebrahmanāgāya brahmanāgābhyām brahmanāgebhyaḥ
Ablativebrahmanāgāt brahmanāgābhyām brahmanāgebhyaḥ
Genitivebrahmanāgasya brahmanāgayoḥ brahmanāgānām
Locativebrahmanāge brahmanāgayoḥ brahmanāgeṣu

Compound brahmanāga -

Adverb -brahmanāgam -brahmanāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria