Declension table of brahmamuhūrta

Deva

MasculineSingularDualPlural
Nominativebrahmamuhūrtaḥ brahmamuhūrtau brahmamuhūrtāḥ
Vocativebrahmamuhūrta brahmamuhūrtau brahmamuhūrtāḥ
Accusativebrahmamuhūrtam brahmamuhūrtau brahmamuhūrtān
Instrumentalbrahmamuhūrtena brahmamuhūrtābhyām brahmamuhūrtaiḥ brahmamuhūrtebhiḥ
Dativebrahmamuhūrtāya brahmamuhūrtābhyām brahmamuhūrtebhyaḥ
Ablativebrahmamuhūrtāt brahmamuhūrtābhyām brahmamuhūrtebhyaḥ
Genitivebrahmamuhūrtasya brahmamuhūrtayoḥ brahmamuhūrtānām
Locativebrahmamuhūrte brahmamuhūrtayoḥ brahmamuhūrteṣu

Compound brahmamuhūrta -

Adverb -brahmamuhūrtam -brahmamuhūrtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria