Declension table of ?brahmamīmāṃsā

Deva

FeminineSingularDualPlural
Nominativebrahmamīmāṃsā brahmamīmāṃse brahmamīmāṃsāḥ
Vocativebrahmamīmāṃse brahmamīmāṃse brahmamīmāṃsāḥ
Accusativebrahmamīmāṃsām brahmamīmāṃse brahmamīmāṃsāḥ
Instrumentalbrahmamīmāṃsayā brahmamīmāṃsābhyām brahmamīmāṃsābhiḥ
Dativebrahmamīmāṃsāyai brahmamīmāṃsābhyām brahmamīmāṃsābhyaḥ
Ablativebrahmamīmāṃsāyāḥ brahmamīmāṃsābhyām brahmamīmāṃsābhyaḥ
Genitivebrahmamīmāṃsāyāḥ brahmamīmāṃsayoḥ brahmamīmāṃsānām
Locativebrahmamīmāṃsāyām brahmamīmāṃsayoḥ brahmamīmāṃsāsu

Adverb -brahmamīmāṃsam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria