Declension table of ?brahmamaṇḍūkī

Deva

FeminineSingularDualPlural
Nominativebrahmamaṇḍūkī brahmamaṇḍūkyau brahmamaṇḍūkyaḥ
Vocativebrahmamaṇḍūki brahmamaṇḍūkyau brahmamaṇḍūkyaḥ
Accusativebrahmamaṇḍūkīm brahmamaṇḍūkyau brahmamaṇḍūkīḥ
Instrumentalbrahmamaṇḍūkyā brahmamaṇḍūkībhyām brahmamaṇḍūkībhiḥ
Dativebrahmamaṇḍūkyai brahmamaṇḍūkībhyām brahmamaṇḍūkībhyaḥ
Ablativebrahmamaṇḍūkyāḥ brahmamaṇḍūkībhyām brahmamaṇḍūkībhyaḥ
Genitivebrahmamaṇḍūkyāḥ brahmamaṇḍūkyoḥ brahmamaṇḍūkīnām
Locativebrahmamaṇḍūkyām brahmamaṇḍūkyoḥ brahmamaṇḍūkīṣu

Compound brahmamaṇḍūki - brahmamaṇḍūkī -

Adverb -brahmamaṇḍūki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria