Declension table of ?brahmalikhita

Deva

NeuterSingularDualPlural
Nominativebrahmalikhitam brahmalikhite brahmalikhitāni
Vocativebrahmalikhita brahmalikhite brahmalikhitāni
Accusativebrahmalikhitam brahmalikhite brahmalikhitāni
Instrumentalbrahmalikhitena brahmalikhitābhyām brahmalikhitaiḥ
Dativebrahmalikhitāya brahmalikhitābhyām brahmalikhitebhyaḥ
Ablativebrahmalikhitāt brahmalikhitābhyām brahmalikhitebhyaḥ
Genitivebrahmalikhitasya brahmalikhitayoḥ brahmalikhitānām
Locativebrahmalikhite brahmalikhitayoḥ brahmalikhiteṣu

Compound brahmalikhita -

Adverb -brahmalikhitam -brahmalikhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria