Declension table of ?brahmalakṣaṇavākyārtha

Deva

MasculineSingularDualPlural
Nominativebrahmalakṣaṇavākyārthaḥ brahmalakṣaṇavākyārthau brahmalakṣaṇavākyārthāḥ
Vocativebrahmalakṣaṇavākyārtha brahmalakṣaṇavākyārthau brahmalakṣaṇavākyārthāḥ
Accusativebrahmalakṣaṇavākyārtham brahmalakṣaṇavākyārthau brahmalakṣaṇavākyārthān
Instrumentalbrahmalakṣaṇavākyārthena brahmalakṣaṇavākyārthābhyām brahmalakṣaṇavākyārthaiḥ brahmalakṣaṇavākyārthebhiḥ
Dativebrahmalakṣaṇavākyārthāya brahmalakṣaṇavākyārthābhyām brahmalakṣaṇavākyārthebhyaḥ
Ablativebrahmalakṣaṇavākyārthāt brahmalakṣaṇavākyārthābhyām brahmalakṣaṇavākyārthebhyaḥ
Genitivebrahmalakṣaṇavākyārthasya brahmalakṣaṇavākyārthayoḥ brahmalakṣaṇavākyārthānām
Locativebrahmalakṣaṇavākyārthe brahmalakṣaṇavākyārthayoḥ brahmalakṣaṇavākyārtheṣu

Compound brahmalakṣaṇavākyārtha -

Adverb -brahmalakṣaṇavākyārtham -brahmalakṣaṇavākyārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria