Declension table of ?brahmakilbiṣa

Deva

NeuterSingularDualPlural
Nominativebrahmakilbiṣam brahmakilbiṣe brahmakilbiṣāṇi
Vocativebrahmakilbiṣa brahmakilbiṣe brahmakilbiṣāṇi
Accusativebrahmakilbiṣam brahmakilbiṣe brahmakilbiṣāṇi
Instrumentalbrahmakilbiṣeṇa brahmakilbiṣābhyām brahmakilbiṣaiḥ
Dativebrahmakilbiṣāya brahmakilbiṣābhyām brahmakilbiṣebhyaḥ
Ablativebrahmakilbiṣāt brahmakilbiṣābhyām brahmakilbiṣebhyaḥ
Genitivebrahmakilbiṣasya brahmakilbiṣayoḥ brahmakilbiṣāṇām
Locativebrahmakilbiṣe brahmakilbiṣayoḥ brahmakilbiṣeṣu

Compound brahmakilbiṣa -

Adverb -brahmakilbiṣam -brahmakilbiṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria