Declension table of ?brahmakarmasamādhi

Deva

MasculineSingularDualPlural
Nominativebrahmakarmasamādhiḥ brahmakarmasamādhī brahmakarmasamādhayaḥ
Vocativebrahmakarmasamādhe brahmakarmasamādhī brahmakarmasamādhayaḥ
Accusativebrahmakarmasamādhim brahmakarmasamādhī brahmakarmasamādhīn
Instrumentalbrahmakarmasamādhinā brahmakarmasamādhibhyām brahmakarmasamādhibhiḥ
Dativebrahmakarmasamādhaye brahmakarmasamādhibhyām brahmakarmasamādhibhyaḥ
Ablativebrahmakarmasamādheḥ brahmakarmasamādhibhyām brahmakarmasamādhibhyaḥ
Genitivebrahmakarmasamādheḥ brahmakarmasamādhyoḥ brahmakarmasamādhīnām
Locativebrahmakarmasamādhau brahmakarmasamādhyoḥ brahmakarmasamādhiṣu

Compound brahmakarmasamādhi -

Adverb -brahmakarmasamādhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria