Declension table of ?brahmakarmapustaka

Deva

NeuterSingularDualPlural
Nominativebrahmakarmapustakam brahmakarmapustake brahmakarmapustakāni
Vocativebrahmakarmapustaka brahmakarmapustake brahmakarmapustakāni
Accusativebrahmakarmapustakam brahmakarmapustake brahmakarmapustakāni
Instrumentalbrahmakarmapustakena brahmakarmapustakābhyām brahmakarmapustakaiḥ
Dativebrahmakarmapustakāya brahmakarmapustakābhyām brahmakarmapustakebhyaḥ
Ablativebrahmakarmapustakāt brahmakarmapustakābhyām brahmakarmapustakebhyaḥ
Genitivebrahmakarmapustakasya brahmakarmapustakayoḥ brahmakarmapustakānām
Locativebrahmakarmapustake brahmakarmapustakayoḥ brahmakarmapustakeṣu

Compound brahmakarmapustaka -

Adverb -brahmakarmapustakam -brahmakarmapustakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria