Declension table of ?brahmakarmapradāyaka

Deva

MasculineSingularDualPlural
Nominativebrahmakarmapradāyakaḥ brahmakarmapradāyakau brahmakarmapradāyakāḥ
Vocativebrahmakarmapradāyaka brahmakarmapradāyakau brahmakarmapradāyakāḥ
Accusativebrahmakarmapradāyakam brahmakarmapradāyakau brahmakarmapradāyakān
Instrumentalbrahmakarmapradāyakena brahmakarmapradāyakābhyām brahmakarmapradāyakaiḥ brahmakarmapradāyakebhiḥ
Dativebrahmakarmapradāyakāya brahmakarmapradāyakābhyām brahmakarmapradāyakebhyaḥ
Ablativebrahmakarmapradāyakāt brahmakarmapradāyakābhyām brahmakarmapradāyakebhyaḥ
Genitivebrahmakarmapradāyakasya brahmakarmapradāyakayoḥ brahmakarmapradāyakānām
Locativebrahmakarmapradāyake brahmakarmapradāyakayoḥ brahmakarmapradāyakeṣu

Compound brahmakarmapradāyaka -

Adverb -brahmakarmapradāyakam -brahmakarmapradāyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria