Declension table of ?brahmakarman

Deva

NeuterSingularDualPlural
Nominativebrahmakarma brahmakarmaṇī brahmakarmāṇi
Vocativebrahmakarman brahmakarma brahmakarmaṇī brahmakarmāṇi
Accusativebrahmakarma brahmakarmaṇī brahmakarmāṇi
Instrumentalbrahmakarmaṇā brahmakarmabhyām brahmakarmabhiḥ
Dativebrahmakarmaṇe brahmakarmabhyām brahmakarmabhyaḥ
Ablativebrahmakarmaṇaḥ brahmakarmabhyām brahmakarmabhyaḥ
Genitivebrahmakarmaṇaḥ brahmakarmaṇoḥ brahmakarmaṇām
Locativebrahmakarmaṇi brahmakarmaṇoḥ brahmakarmasu

Compound brahmakarma -

Adverb -brahmakarma -brahmakarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria