Declension table of ?brahmakalpa

Deva

MasculineSingularDualPlural
Nominativebrahmakalpaḥ brahmakalpau brahmakalpāḥ
Vocativebrahmakalpa brahmakalpau brahmakalpāḥ
Accusativebrahmakalpam brahmakalpau brahmakalpān
Instrumentalbrahmakalpena brahmakalpābhyām brahmakalpaiḥ brahmakalpebhiḥ
Dativebrahmakalpāya brahmakalpābhyām brahmakalpebhyaḥ
Ablativebrahmakalpāt brahmakalpābhyām brahmakalpebhyaḥ
Genitivebrahmakalpasya brahmakalpayoḥ brahmakalpānām
Locativebrahmakalpe brahmakalpayoḥ brahmakalpeṣu

Compound brahmakalpa -

Adverb -brahmakalpam -brahmakalpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria