Declension table of ?brahmakāyikā

Deva

FeminineSingularDualPlural
Nominativebrahmakāyikā brahmakāyike brahmakāyikāḥ
Vocativebrahmakāyike brahmakāyike brahmakāyikāḥ
Accusativebrahmakāyikām brahmakāyike brahmakāyikāḥ
Instrumentalbrahmakāyikayā brahmakāyikābhyām brahmakāyikābhiḥ
Dativebrahmakāyikāyai brahmakāyikābhyām brahmakāyikābhyaḥ
Ablativebrahmakāyikāyāḥ brahmakāyikābhyām brahmakāyikābhyaḥ
Genitivebrahmakāyikāyāḥ brahmakāyikayoḥ brahmakāyikāṇām
Locativebrahmakāyikāyām brahmakāyikayoḥ brahmakāyikāsu

Adverb -brahmakāyikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria