Declension table of ?brahmakāyika

Deva

MasculineSingularDualPlural
Nominativebrahmakāyikaḥ brahmakāyikau brahmakāyikāḥ
Vocativebrahmakāyika brahmakāyikau brahmakāyikāḥ
Accusativebrahmakāyikam brahmakāyikau brahmakāyikān
Instrumentalbrahmakāyikeṇa brahmakāyikābhyām brahmakāyikaiḥ brahmakāyikebhiḥ
Dativebrahmakāyikāya brahmakāyikābhyām brahmakāyikebhyaḥ
Ablativebrahmakāyikāt brahmakāyikābhyām brahmakāyikebhyaḥ
Genitivebrahmakāyikasya brahmakāyikayoḥ brahmakāyikāṇām
Locativebrahmakāyike brahmakāyikayoḥ brahmakāyikeṣu

Compound brahmakāyika -

Adverb -brahmakāyikam -brahmakāyikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria