Declension table of ?brahmakāra

Deva

MasculineSingularDualPlural
Nominativebrahmakāraḥ brahmakārau brahmakārāḥ
Vocativebrahmakāra brahmakārau brahmakārāḥ
Accusativebrahmakāram brahmakārau brahmakārān
Instrumentalbrahmakāreṇa brahmakārābhyām brahmakāraiḥ brahmakārebhiḥ
Dativebrahmakārāya brahmakārābhyām brahmakārebhyaḥ
Ablativebrahmakārāt brahmakārābhyām brahmakārebhyaḥ
Genitivebrahmakārasya brahmakārayoḥ brahmakārāṇām
Locativebrahmakāre brahmakārayoḥ brahmakāreṣu

Compound brahmakāra -

Adverb -brahmakāram -brahmakārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria