Declension table of brahmakāṇḍa

Deva

NeuterSingularDualPlural
Nominativebrahmakāṇḍam brahmakāṇḍe brahmakāṇḍāni
Vocativebrahmakāṇḍa brahmakāṇḍe brahmakāṇḍāni
Accusativebrahmakāṇḍam brahmakāṇḍe brahmakāṇḍāni
Instrumentalbrahmakāṇḍena brahmakāṇḍābhyām brahmakāṇḍaiḥ
Dativebrahmakāṇḍāya brahmakāṇḍābhyām brahmakāṇḍebhyaḥ
Ablativebrahmakāṇḍāt brahmakāṇḍābhyām brahmakāṇḍebhyaḥ
Genitivebrahmakāṇḍasya brahmakāṇḍayoḥ brahmakāṇḍānām
Locativebrahmakāṇḍe brahmakāṇḍayoḥ brahmakāṇḍeṣu

Compound brahmakāṇḍa -

Adverb -brahmakāṇḍam -brahmakāṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria