Declension table of ?brahmakṣetra

Deva

NeuterSingularDualPlural
Nominativebrahmakṣetram brahmakṣetre brahmakṣetrāṇi
Vocativebrahmakṣetra brahmakṣetre brahmakṣetrāṇi
Accusativebrahmakṣetram brahmakṣetre brahmakṣetrāṇi
Instrumentalbrahmakṣetreṇa brahmakṣetrābhyām brahmakṣetraiḥ
Dativebrahmakṣetrāya brahmakṣetrābhyām brahmakṣetrebhyaḥ
Ablativebrahmakṣetrāt brahmakṣetrābhyām brahmakṣetrebhyaḥ
Genitivebrahmakṣetrasya brahmakṣetrayoḥ brahmakṣetrāṇām
Locativebrahmakṣetre brahmakṣetrayoḥ brahmakṣetreṣu

Compound brahmakṣetra -

Adverb -brahmakṣetram -brahmakṣetrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria