Declension table of ?brahmajñāninī

Deva

FeminineSingularDualPlural
Nominativebrahmajñāninī brahmajñāninyau brahmajñāninyaḥ
Vocativebrahmajñānini brahmajñāninyau brahmajñāninyaḥ
Accusativebrahmajñāninīm brahmajñāninyau brahmajñāninīḥ
Instrumentalbrahmajñāninyā brahmajñāninībhyām brahmajñāninībhiḥ
Dativebrahmajñāninyai brahmajñāninībhyām brahmajñāninībhyaḥ
Ablativebrahmajñāninyāḥ brahmajñāninībhyām brahmajñāninībhyaḥ
Genitivebrahmajñāninyāḥ brahmajñāninyoḥ brahmajñāninīnām
Locativebrahmajñāninyām brahmajñāninyoḥ brahmajñāninīṣu

Compound brahmajñānini - brahmajñāninī -

Adverb -brahmajñānini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria