Declension table of ?brahmajñānavipratipatti

Deva

FeminineSingularDualPlural
Nominativebrahmajñānavipratipattiḥ brahmajñānavipratipattī brahmajñānavipratipattayaḥ
Vocativebrahmajñānavipratipatte brahmajñānavipratipattī brahmajñānavipratipattayaḥ
Accusativebrahmajñānavipratipattim brahmajñānavipratipattī brahmajñānavipratipattīḥ
Instrumentalbrahmajñānavipratipattyā brahmajñānavipratipattibhyām brahmajñānavipratipattibhiḥ
Dativebrahmajñānavipratipattyai brahmajñānavipratipattaye brahmajñānavipratipattibhyām brahmajñānavipratipattibhyaḥ
Ablativebrahmajñānavipratipattyāḥ brahmajñānavipratipatteḥ brahmajñānavipratipattibhyām brahmajñānavipratipattibhyaḥ
Genitivebrahmajñānavipratipattyāḥ brahmajñānavipratipatteḥ brahmajñānavipratipattyoḥ brahmajñānavipratipattīnām
Locativebrahmajñānavipratipattyām brahmajñānavipratipattau brahmajñānavipratipattyoḥ brahmajñānavipratipattiṣu

Compound brahmajñānavipratipatti -

Adverb -brahmajñānavipratipatti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria