Declension table of ?brahmajñānamahātantrarāja

Deva

MasculineSingularDualPlural
Nominativebrahmajñānamahātantrarājaḥ brahmajñānamahātantrarājau brahmajñānamahātantrarājāḥ
Vocativebrahmajñānamahātantrarāja brahmajñānamahātantrarājau brahmajñānamahātantrarājāḥ
Accusativebrahmajñānamahātantrarājam brahmajñānamahātantrarājau brahmajñānamahātantrarājān
Instrumentalbrahmajñānamahātantrarājena brahmajñānamahātantrarājābhyām brahmajñānamahātantrarājaiḥ brahmajñānamahātantrarājebhiḥ
Dativebrahmajñānamahātantrarājāya brahmajñānamahātantrarājābhyām brahmajñānamahātantrarājebhyaḥ
Ablativebrahmajñānamahātantrarājāt brahmajñānamahātantrarājābhyām brahmajñānamahātantrarājebhyaḥ
Genitivebrahmajñānamahātantrarājasya brahmajñānamahātantrarājayoḥ brahmajñānamahātantrarājānām
Locativebrahmajñānamahātantrarāje brahmajñānamahātantrarājayoḥ brahmajñānamahātantrarājeṣu

Compound brahmajñānamahātantrarāja -

Adverb -brahmajñānamahātantrarājam -brahmajñānamahātantrarājāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria