Declension table of brahmajñāna

Deva

NeuterSingularDualPlural
Nominativebrahmajñānam brahmajñāne brahmajñānāni
Vocativebrahmajñāna brahmajñāne brahmajñānāni
Accusativebrahmajñānam brahmajñāne brahmajñānāni
Instrumentalbrahmajñānena brahmajñānābhyām brahmajñānaiḥ
Dativebrahmajñānāya brahmajñānābhyām brahmajñānebhyaḥ
Ablativebrahmajñānāt brahmajñānābhyām brahmajñānebhyaḥ
Genitivebrahmajñānasya brahmajñānayoḥ brahmajñānānām
Locativebrahmajñāne brahmajñānayoḥ brahmajñāneṣu

Compound brahmajñāna -

Adverb -brahmajñānam -brahmajñānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria