Declension table of ?brahmajyotis

Deva

NeuterSingularDualPlural
Nominativebrahmajyotiḥ brahmajyotiṣī brahmajyotīṃṣi
Vocativebrahmajyotiḥ brahmajyotiṣī brahmajyotīṃṣi
Accusativebrahmajyotiḥ brahmajyotiṣī brahmajyotīṃṣi
Instrumentalbrahmajyotiṣā brahmajyotirbhyām brahmajyotirbhiḥ
Dativebrahmajyotiṣe brahmajyotirbhyām brahmajyotirbhyaḥ
Ablativebrahmajyotiṣaḥ brahmajyotirbhyām brahmajyotirbhyaḥ
Genitivebrahmajyotiṣaḥ brahmajyotiṣoḥ brahmajyotiṣām
Locativebrahmajyotiṣi brahmajyotiṣoḥ brahmajyotiḥṣu

Compound brahmajyotis -

Adverb -brahmajyotis

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria