Declension table of ?brahmajyotis

Deva

MasculineSingularDualPlural
Nominativebrahmajyotiḥ brahmajyotiṣau brahmajyotiṣaḥ
Vocativebrahmajyotiḥ brahmajyotiṣau brahmajyotiṣaḥ
Accusativebrahmajyotiṣam brahmajyotiṣau brahmajyotiṣaḥ
Instrumentalbrahmajyotiṣā brahmajyotirbhyām brahmajyotirbhiḥ
Dativebrahmajyotiṣe brahmajyotirbhyām brahmajyotirbhyaḥ
Ablativebrahmajyotiṣaḥ brahmajyotirbhyām brahmajyotirbhyaḥ
Genitivebrahmajyotiṣaḥ brahmajyotiṣoḥ brahmajyotiṣām
Locativebrahmajyotiṣi brahmajyotiṣoḥ brahmajyotiḥṣu

Compound brahmajyotis -

Adverb -brahmajyotis

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria